『太清』☯肆龍子.負屭
धृति: क्षमा दमोऽस्‍तेयं शौचमिन्‍द्रियनिग्रह:।
堅定寬容與自律,不盜純潔及控感;
धीर्विद्या सत्‍यमक्रोधो दशकं धर्मलक्षणम्‌।।
睿智博學誠弗嗔,此十德即正法相。
───《摩奴法典》6.92
掰噗~
(筆記筆記) (p-nerd)
『太清』☯肆龍子.負屭
धृति(耐心)、क्षमा(善待傷害自己的人)、दम(始終克制地從事正法)、अस्तेय(不偷盜)、शौच(內外清靜)、इन्द्रिय निग्रह(所有感官始終參與在正義中)、धी(通過善行增加智慧)、विद्या(獲得真正的知識)、सत्यम(總是實踐真理)、और अक्रोध(捨棄憤怒且總是保持冷靜)
載入新的回覆